Getting My bhairav kavach To Work

Wiki Article



अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

साधक कुबेर के जीवन की तरह जीता है और हर जगह विजयी होता है। साधक चिंताओं, दुर्घटनाओं और बीमारियों से मुक्त जीवन जीता है।

ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

೧೫



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

पातु मां बटुको read more देवो भैरवः सर्वकर्मसु ॥ 

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page